Original

भीष्म उवाच ।श्रुतोऽयमर्थो रामस्य जामदग्न्यस्य जल्पतः ।नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च ॥ ३ ॥

Segmented

भीष्म उवाच श्रुतो ऽयम् अर्थो रामस्य जामदग्न्यस्य जल्पतः नारदस्य च देव-ऋषेः कृष्णद्वैपायनस्य च

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुतो श्रु pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
अर्थो अर्थ pos=n,g=m,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
जामदग्न्यस्य जामदग्न्य pos=n,g=m,c=6,n=s
जल्पतः जल्प् pos=va,g=m,c=6,n=s,f=part
नारदस्य नारद pos=n,g=m,c=6,n=s
pos=i
देव देव pos=n,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
कृष्णद्वैपायनस्य कृष्णद्वैपायन pos=n,g=m,c=6,n=s
pos=i