Original

अहोरात्रं च कालं च यथर्तु मधुसूदनः ।पूर्वाह्णं चापराह्णं च सर्वमेवान्वकल्पयत् ॥ २९ ॥

Segmented

अहः-रात्रम् च कालम् च यथर्तु मधुसूदनः पूर्वाह्णम् च अपराह्णम् च सर्वम् एव अन्वकल्पयत्

Analysis

Word Lemma Parse
अहः अहर् pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
pos=i
कालम् काल pos=n,g=m,c=2,n=s
pos=i
यथर्तु यथर्तु pos=i
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
पूर्वाह्णम् पूर्वाह्ण pos=n,g=m,c=2,n=s
pos=i
अपराह्णम् अपराह्ण pos=n,g=m,c=2,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
अन्वकल्पयत् अनुकल्पय् pos=v,p=3,n=s,l=lan