Original

विप्रचित्तिप्रधानांश्च दानवानसृजद्दनुः ।दितिस्तु सर्वानसुरान्महासत्त्वान्व्यजायत ॥ २८ ॥

Segmented

विप्रचित्ति-प्रधानान् च दानवान् असृजद् दनुः दितिः तु सर्वान् असुरान् महा-सत्त्वान् व्यजायत

Analysis

Word Lemma Parse
विप्रचित्ति विप्रचित्ति pos=n,comp=y
प्रधानान् प्रधान pos=a,g=m,c=2,n=p
pos=i
दानवान् दानव pos=n,g=m,c=2,n=p
असृजद् सृज् pos=v,p=3,n=s,l=lan
दनुः दनु pos=n,g=f,c=1,n=s
दितिः दिति pos=n,g=f,c=1,n=s
तु तु pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
असुरान् असुर pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
सत्त्वान् सत्त्व pos=n,g=m,c=2,n=p
व्यजायत विजन् pos=v,p=3,n=s,l=lan