Original

तस्य विक्रमणादेव देवानां श्रीर्व्यवर्धत ।दानवाश्च पराभूता दैतेयी चासुरी प्रजा ॥ २७ ॥

Segmented

तस्य विक्रमणाद् एव देवानाम् श्रीः व्यवर्धत दानवाः च पराभूता दैतेयी च आसुरी प्रजा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
विक्रमणाद् विक्रमण pos=n,g=n,c=5,n=s
एव एव pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
श्रीः श्री pos=n,g=f,c=1,n=s
व्यवर्धत विवृध् pos=v,p=3,n=s,l=lan
दानवाः दानव pos=n,g=m,c=1,n=p
pos=i
पराभूता पराभू pos=va,g=m,c=1,n=p,f=part
दैतेयी दैतेय pos=a,g=f,c=1,n=s
pos=i
आसुरी आसुर pos=a,g=f,c=1,n=s
प्रजा प्रजा pos=n,g=f,c=1,n=s