Original

आदित्यानदितिर्जज्ञे देवश्रेष्ठान्महाबलान् ।तेषां विष्णुर्वामनोऽभूद्गोविन्दश्चाभवत्प्रभुः ॥ २६ ॥

Segmented

आदित्यान् अदितिः जज्ञे देव-श्रेष्ठान् महा-बलान् तेषाम् विष्णुः वामनो ऽभूद् गोविन्दः च भवत् प्रभुः

Analysis

Word Lemma Parse
आदित्यान् आदित्य pos=n,g=m,c=2,n=p
अदितिः अदिति pos=n,g=f,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
देव देव pos=n,comp=y
श्रेष्ठान् श्रेष्ठ pos=a,g=m,c=2,n=p
महा महत् pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
विष्णुः विष्णु pos=n,g=m,c=1,n=s
वामनो वामन pos=n,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
गोविन्दः गोविन्द pos=n,g=m,c=1,n=s
pos=i
भवत् भू pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=n,g=m,c=1,n=s