Original

इतरास्तु व्यजायन्त गन्धर्वांस्तुरगान्द्विजान् ।गाश्च किंपुरुषान्मत्स्यानौद्भिदांश्च वनस्पतीन् ॥ २५ ॥

Segmented

इतराः तु व्यजायन्त गन्धर्वान् तुरगान् द्विजान् गाः च किम्पुरुषान् मत्स्यान् औद्भिदान् च वनस्पतीन्

Analysis

Word Lemma Parse
इतराः इतर pos=n,g=f,c=1,n=p
तु तु pos=i
व्यजायन्त विजन् pos=v,p=3,n=p,l=lan
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
तुरगान् तुरग pos=n,g=m,c=2,n=p
द्विजान् द्विज pos=n,g=m,c=2,n=p
गाः गो pos=n,g=,c=2,n=p
pos=i
किम्पुरुषान् किम्पुरुष pos=n,g=m,c=2,n=p
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
औद्भिदान् औद्भिद pos=a,g=m,c=2,n=p
pos=i
वनस्पतीन् वनस्पति pos=n,g=m,c=2,n=p