Original

अपरास्तु यवीयस्यस्ताभ्योऽन्याः सप्तविंशतिः ।सोमस्तासां महाभागः सर्वासामभवत्पतिः ॥ २४ ॥

Segmented

अपराः तु यवीयस् ताभ्यः ऽन्याः सप्तविंशतिः सोमः तासाम् महाभागः सर्वासाम् अभवत् पतिः

Analysis

Word Lemma Parse
अपराः अपर pos=n,g=f,c=1,n=p
तु तु pos=i
यवीयस् यवीयस् pos=a,g=f,c=1,n=p
ताभ्यः तद् pos=n,g=f,c=5,n=p
ऽन्याः अन्य pos=n,g=f,c=1,n=p
सप्तविंशतिः सप्तविंशति pos=n,g=f,c=1,n=s
सोमः सोम pos=n,g=m,c=1,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
महाभागः महाभाग pos=a,g=m,c=1,n=s
सर्वासाम् सर्व pos=n,g=f,c=6,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
पतिः पति pos=n,g=m,c=1,n=s