Original

तस्य पूर्वमजायन्त दश तिस्रश्च भारत ।प्रजापतेर्दुहितरस्तासां ज्येष्ठाभवद्दितिः ॥ २० ॥

Segmented

तस्य पूर्वम् अजायन्त दश तिस्रः च भारत प्रजापतेः दुहितरः तासाम् ज्येष्ठा भवत् दितिः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पूर्वम् पूर्वम् pos=i
अजायन्त जन् pos=v,p=3,n=p,l=lan
दश दशन् pos=n,g=f,c=1,n=p
तिस्रः त्रि pos=n,g=f,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
दुहितरः दुहितृ pos=n,g=f,c=1,n=p
तासाम् तद् pos=n,g=f,c=6,n=p
ज्येष्ठा ज्येष्ठ pos=a,g=f,c=1,n=s
भवत् भू pos=v,p=3,n=s,l=lan
दितिः दिति pos=n,g=f,c=1,n=s