Original

नारायणं हृषीकेशं गोविन्दमपराजितम् ।तत्त्वेन भरतश्रेष्ठ श्रोतुमिच्छामि केशवम् ॥ २ ॥

Segmented

नारायणम् हृषीकेशम् गोविन्दम् अपराजितम् तत्त्वेन भरत-श्रेष्ठ श्रोतुम् इच्छामि केशवम्

Analysis

Word Lemma Parse
नारायणम् नारायण pos=n,g=m,c=2,n=s
हृषीकेशम् हृषीकेश pos=n,g=m,c=2,n=s
गोविन्दम् गोविन्द pos=n,g=m,c=2,n=s
अपराजितम् अपराजित pos=a,g=m,c=2,n=s
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
केशवम् केशव pos=n,g=m,c=2,n=s