Original

अङ्गुष्ठादसृजद्ब्रह्मा मरीचेरपि पूर्वजम् ।सोऽभवद्भरतश्रेष्ठ दक्षो नाम प्रजापतिः ॥ १९ ॥

Segmented

अङ्गुष्ठाद् असृजद् ब्रह्मा मरीचेः अपि पूर्वजम् सो ऽभवद् भरत-श्रेष्ठ दक्षो नाम प्रजापतिः

Analysis

Word Lemma Parse
अङ्गुष्ठाद् अङ्गुष्ठ pos=n,g=m,c=5,n=s
असृजद् सृज् pos=v,p=3,n=s,l=lan
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
मरीचेः मरीचि pos=n,g=m,c=6,n=s
अपि अपि pos=i
पूर्वजम् पूर्वज pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
दक्षो दक्ष pos=n,g=m,c=1,n=s
नाम नाम pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s