Original

मरीचिः कश्यपं तात पुत्रं चासृजदग्रजम् ।मानसं जनयामास तैजसं ब्रह्मसत्तमम् ॥ १८ ॥

Segmented

मरीचिः कश्यपम् तात पुत्रम् च असृजत् अग्रजम् मानसम् जनयामास तैजसम् ब्रह्म-सत्तमम्

Analysis

Word Lemma Parse
मरीचिः मरीचि pos=n,g=m,c=1,n=s
कश्यपम् कश्यप pos=n,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
pos=i
असृजत् सृज् pos=v,p=3,n=s,l=lan
अग्रजम् अग्रज pos=n,g=m,c=2,n=s
मानसम् मानस pos=a,g=m,c=2,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
तैजसम् तैजस pos=a,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s