Original

तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम् ।ब्रह्मणोपचितिं कुर्वञ्जघान पुरुषोत्तमः ॥ १५ ॥

Segmented

तम् उग्रम् उग्र-कर्माणम् उग्राम् बुद्धिम् समास्थितम् ब्रह्मणा उपचितिम् कुर्वञ् जघान पुरुषोत्तमः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उग्रम् उग्र pos=a,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
उग्राम् उग्र pos=a,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
समास्थितम् समास्था pos=va,g=m,c=2,n=s,f=part
ब्रह्मणा ब्रह्मन् pos=n,g=n,c=3,n=s
उपचितिम् उपचिति pos=n,g=f,c=2,n=s
कुर्वञ् कृ pos=va,g=m,c=1,n=s,f=part
जघान हन् pos=v,p=3,n=s,l=lit
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s