Original

स तत्र भगवान्देवः पुष्करे भासयन्दिशः ।ब्रह्मा समभवत्तात सर्वभूतपितामहः ॥ १३ ॥

Segmented

स तत्र भगवान् देवः पुष्करे भासयन् दिशः ब्रह्मा समभवत् तात सर्व-भूत-पितामहः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
पुष्करे पुष्कर pos=n,g=n,c=7,n=s
भासयन् भासय् pos=va,g=m,c=1,n=s,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
तात तात pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s