Original

ततस्तस्मिन्महाबाहो प्रादुर्भूते महात्मनि ।भास्करप्रतिमं दिव्यं नाभ्यां पद्ममजायत ॥ १२ ॥

Segmented

ततस् तस्मिन् महा-बाहो प्रादुर्भूते महात्मनि भास्कर-प्रतिमम् दिव्यम् नाभ्याम् पद्मम् अजायत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
प्रादुर्भूते प्रादुर्भू pos=va,g=m,c=7,n=s,f=part
महात्मनि महात्मन् pos=a,g=m,c=7,n=s
भास्कर भास्कर pos=n,comp=y
प्रतिमम् प्रतिम pos=a,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
नाभ्याम् नाभि pos=n,g=f,c=7,n=s
पद्मम् पद्म pos=n,g=n,c=2,n=s
अजायत जन् pos=v,p=3,n=s,l=lan