Original

युधिष्ठिर उवाच ।पितामह महाप्राज्ञ पुण्डरीकाक्षमच्युतम् ।कर्तारमकृतं विष्णुं भूतानां प्रभवाप्ययम् ॥ १ ॥

Segmented

युधिष्ठिर उवाच पितामह महा-प्राज्ञैः पुण्डरीकाक्षम् अच्युतम् कर्तारम् अकृतम् विष्णुम् भूतानाम् प्रभव-अप्ययम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पितामह पितामह pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
पुण्डरीकाक्षम् पुण्डरीकाक्ष pos=n,g=m,c=2,n=s
अच्युतम् अच्युत pos=n,g=m,c=2,n=s
कर्तारम् कर्तृ pos=n,g=m,c=2,n=s
अकृतम् अकृत pos=a,g=m,c=2,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्रभव प्रभव pos=n,comp=y
अप्ययम् अप्यय pos=n,g=m,c=2,n=s