Original

विद्याधिकमथालक्ष्य धनुर्वेदे धनंजयम् ।द्रोणं रहस्युपागम्य कर्णो वचनमब्रवीत् ॥ ९ ॥

Segmented

विद्या-अधिकम् अथ आलक्ष्य धनुर्वेदे धनंजयम् द्रोणम् रहसि उपागत्य कर्णो वचनम् अब्रवीत्

Analysis

Word Lemma Parse
विद्या विद्या pos=n,comp=y
अधिकम् अधिक pos=a,g=m,c=2,n=s
अथ अथ pos=i
आलक्ष्य आलक्षय् pos=vi
धनुर्वेदे धनुर्वेद pos=n,g=m,c=7,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
रहसि रहस् pos=n,g=n,c=7,n=s
उपागत्य उपागम् pos=vi
कर्णो कर्ण pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan