Original

गुणवद्भिर्गुणोपेतं यदा ध्यानगुणं मनः ।तदा सर्वगुणान्हित्वा निर्गुणं प्रतिपद्यते ॥ ९ ॥

Segmented

गुणवद्भिः गुण-उपेतम् यदा ध्यान-गुणम् मनः तदा सर्व-गुणान् हित्वा निर्गुणम् प्रतिपद्यते

Analysis

Word Lemma Parse
गुणवद्भिः गुणवत् pos=a,g=m,c=3,n=p
गुण गुण pos=n,comp=y
उपेतम् उपे pos=va,g=n,c=1,n=s,f=part
यदा यदा pos=i
ध्यान ध्यान pos=n,comp=y
गुणम् गुण pos=n,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
तदा तदा pos=i
सर्व सर्व pos=n,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
हित्वा हा pos=vi
निर्गुणम् निर्गुण pos=a,g=n,c=1,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat