Original

यदा मनसि सा बुद्धिर्वर्ततेऽन्तरचारिणी ।व्यवसायगुणोपेता तदा संपद्यते मनः ॥ ८ ॥

Segmented

यदा मनसि सा बुद्धिः वर्तते अन्तर-चारिणी व्यवसाय-गुण-उपेता तदा सम्पद्यते मनः

Analysis

Word Lemma Parse
यदा यदा pos=i
मनसि मनस् pos=n,g=n,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
अन्तर अन्तर pos=n,comp=y
चारिणी चारिन् pos=a,g=f,c=1,n=s
व्यवसाय व्यवसाय pos=n,comp=y
गुण गुण pos=n,comp=y
उपेता उपे pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i
सम्पद्यते सम्पद् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s