Original

सर्वाण्येतानि संवार्य द्वाराणि मनसि स्थितः ।मनस्येकाग्रतां कृत्वा तत्परं प्रतिपद्यते ॥ ६ ॥

Segmented

सर्वाणि एतानि संवार्य द्वाराणि मनसि स्थितः मनसि एकाग्र-ताम् कृत्वा तत् परम् प्रतिपद्यते

Analysis

Word Lemma Parse
सर्वाणि सर्व pos=n,g=n,c=2,n=p
एतानि एतद् pos=n,g=n,c=2,n=p
संवार्य संवारय् pos=vi
द्वाराणि द्वार pos=n,g=n,c=2,n=p
मनसि मनस् pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
मनसि मनस् pos=n,g=n,c=7,n=s
एकाग्र एकाग्र pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
तत् तद् pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat