Original

यदा निर्गुणमाप्नोति ध्यानं मनसि पूर्वजम् ।तदा प्रज्ञायते ब्रह्म निकष्यं निकषे यथा ॥ ४ ॥

Segmented

यदा निर्गुणम् आप्नोति ध्यानम् मनसि पूर्व-जम् तदा प्रज्ञायते ब्रह्म निकष्यम् निकषे यथा

Analysis

Word Lemma Parse
यदा यदा pos=i
निर्गुणम् निर्गुण pos=a,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
पूर्व पूर्व pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
तदा तदा pos=i
प्रज्ञायते प्रज्ञा pos=v,p=3,n=s,l=lat
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
निकष्यम् निकष् pos=va,g=n,c=1,n=s,f=krtya
निकषे निकष pos=n,g=m,c=7,n=s
यथा यथा pos=i