Original

सेयं गुणवती बुद्धिर्गुणेष्वेवाभिवर्तते ।अवताराभिनिःस्रोतं गिरेः शृङ्गादिवोदकम् ॥ ३ ॥

Segmented

सा इयम् गुणवती बुद्धिः गुणेषु एव अभिवर्तते अवतार-अभिनिःस्रोतम् गिरेः शृङ्गाद् इव उदकम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
गुणवती गुणवत् pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
गुणेषु गुण pos=n,g=m,c=7,n=p
एव एव pos=i
अभिवर्तते अभिवृत् pos=v,p=3,n=s,l=lat
अवतार अवतार pos=n,comp=y
अभिनिःस्रोतम् अभिनिःस्रोत pos=a,g=n,c=1,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
शृङ्गाद् शृङ्ग pos=n,g=n,c=5,n=s
इव इव pos=i
उदकम् उदक pos=n,g=n,c=1,n=s