Original

यदा कर्मगुणोपेता बुद्धिर्मनसि वर्तते ।तदा प्रज्ञायते ब्रह्म ध्यानयोगसमाधिना ॥ २ ॥

Segmented

यदा कर्म-गुण-उपेता बुद्धिः मनसि वर्तते तदा प्रज्ञायते ब्रह्म ध्यान-योग-समाधिना

Analysis

Word Lemma Parse
यदा यदा pos=i
कर्म कर्मन् pos=n,comp=y
गुण गुण pos=n,comp=y
उपेता उपे pos=va,g=f,c=1,n=s,f=part
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
प्रज्ञायते प्रज्ञा pos=v,p=3,n=s,l=lat
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
ध्यान ध्यान pos=n,comp=y
योग योग pos=n,comp=y
समाधिना समाधि pos=n,g=m,c=3,n=s