Original

धर्मादुत्कृष्यते श्रेयस्तथाश्रेयोऽप्यधर्मतः ।रागवान्प्रकृतिं ह्येति विरक्तो ज्ञानवान्भवेत् ॥ १८ ॥

Segmented

धर्माद् उत्कृष्यते श्रेयः तथा अश्रेयः अपि अधर्मात् रागवान् प्रकृतिम् हि एति विरक्तो ज्ञानवान् भवेत्

Analysis

Word Lemma Parse
धर्माद् धर्म pos=n,g=m,c=5,n=s
उत्कृष्यते उत्कृष् pos=v,p=3,n=s,l=lat
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
तथा तथा pos=i
अश्रेयः अश्रेयस् pos=n,g=n,c=1,n=s
अपि अपि pos=i
अधर्मात् अधर्म pos=n,g=m,c=5,n=s
रागवान् रागवत् pos=a,g=m,c=1,n=s
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
हि हि pos=i
एति pos=v,p=3,n=s,l=lat
विरक्तो विरञ्ज् pos=va,g=m,c=1,n=s,f=part
ज्ञानवान् ज्ञानवत् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin