Original

एकस्याद्या प्रवृत्तिस्तु प्रधानात्संप्रवर्तते ।द्वितीया मिथुनव्यक्तिमविशेषान्नियच्छति ॥ १७ ॥

Segmented

एकस्य आद्या प्रवृत्तिः तु प्रधानात् सम्प्रवर्तते द्वितीया मिथुन-व्यक्तिम् अविशेषात् नियच्छति

Analysis

Word Lemma Parse
एकस्य एक pos=n,g=m,c=6,n=s
आद्या आद्य pos=a,g=f,c=1,n=s
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s
तु तु pos=i
प्रधानात् प्रधान pos=n,g=n,c=5,n=s
सम्प्रवर्तते सम्प्रवृत् pos=v,p=3,n=s,l=lat
द्वितीया द्वितीय pos=a,g=f,c=1,n=s
मिथुन मिथुन pos=n,comp=y
व्यक्तिम् व्यक्ति pos=n,g=f,c=2,n=s
अविशेषात् अविशेष pos=n,g=m,c=5,n=s
नियच्छति नियम् pos=v,p=3,n=s,l=lat