Original

पुरुषः प्रकृतिर्बुद्धिर्विशेषाश्चेन्द्रियाणि च ।अहंकारोऽभिमानश्च संभूतो भूतसंज्ञकः ॥ १६ ॥

Segmented

पुरुषः प्रकृतिः बुद्धिः विशेषाः च इन्द्रियाणि च अहंकारो अभिमानः च सम्भूतो भूत-संज्ञकः

Analysis

Word Lemma Parse
पुरुषः पुरुष pos=n,g=m,c=1,n=s
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
विशेषाः विशेष pos=n,g=m,c=1,n=p
pos=i
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
pos=i
अहंकारो अहंकार pos=n,g=m,c=1,n=s
अभिमानः अभिमान pos=n,g=m,c=1,n=s
pos=i
सम्भूतो सम्भू pos=va,g=m,c=1,n=s,f=part
भूत भूत pos=n,comp=y
संज्ञकः संज्ञक pos=a,g=m,c=1,n=s