Original

नैर्गुण्याद्ब्रह्म चाप्नोति सगुणत्वान्निवर्तते ।गुणप्रसारिणी बुद्धिर्हुताशन इवेन्धने ॥ १३ ॥

Segmented

नैर्गुण्याद् ब्रह्म च आप्नोति स गुण-त्वात् निवर्तते गुण-प्रसारिन् बुद्धिः हुताशन इव इन्धने

Analysis

Word Lemma Parse
नैर्गुण्याद् नैर्गुण्य pos=n,g=n,c=5,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
pos=i
आप्नोति आप् pos=v,p=3,n=s,l=lat
pos=i
गुण गुण pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
निवर्तते निवृत् pos=v,p=3,n=s,l=lat
गुण गुण pos=n,comp=y
प्रसारिन् प्रसारिन् pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
हुताशन हुताशन pos=n,g=m,c=1,n=s
इव इव pos=i
इन्धने इन्धन pos=n,g=n,c=7,n=s