Original

गुणहीनो हि तं मार्गं बहिः समनुवर्तते ।गुणाभावात्प्रकृत्या च निस्तर्क्यं ज्ञेयसंमितम् ॥ १२ ॥

Segmented

गुण-हीनः हि तम् मार्गम् बहिः समनुवर्तते गुण-अभावात् प्रकृत्या च निस्तर्क्यम् ज्ञेय-संमितम्

Analysis

Word Lemma Parse
गुण गुण pos=n,comp=y
हीनः हा pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
बहिः बहिस् pos=i
समनुवर्तते समनुवृत् pos=v,p=3,n=s,l=lat
गुण गुण pos=n,comp=y
अभावात् अभाव pos=n,g=m,c=5,n=s
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
pos=i
निस्तर्क्यम् निस्तर्क्य pos=a,g=m,c=2,n=s
ज्ञेय ज्ञा pos=va,comp=y,f=krtya
संमितम् संमा pos=va,g=m,c=2,n=s,f=part