Original

तपसा चानुमानेन गुणैर्जात्या श्रुतेन च ।निनीषेत्तत्परं ब्रह्म विशुद्धेनान्तरात्मना ॥ ११ ॥

Segmented

तपसा च अनुमानेन गुणैः जात्या श्रुतेन च निनीषेत् तत् परम् ब्रह्म विशुद्धेन अन्तरात्मना

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
अनुमानेन अनुमान pos=n,g=n,c=3,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
जात्या जाति pos=n,g=f,c=3,n=s
श्रुतेन श्रुत pos=n,g=n,c=3,n=s
pos=i
निनीषेत् निनीष् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
विशुद्धेन विशुध् pos=va,g=m,c=3,n=s,f=part
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s