Original

अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम् ।यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात् ॥ १० ॥

Segmented

अव्यक्तस्य इह विज्ञाने न अस्ति तुल्यम् निदर्शनम् यत्र न अस्ति पद-न्यासः कः तम् विषयम् आप्नुयात्

Analysis

Word Lemma Parse
अव्यक्तस्य अव्यक्त pos=n,g=n,c=6,n=s
इह इह pos=i
विज्ञाने विज्ञान pos=n,g=n,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
पद पद pos=n,comp=y
न्यासः न्यास pos=n,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
विषयम् विषय pos=n,g=m,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin