Original

मनुरुवाच ।ज्ञानं ज्ञेयाभिनिर्वृत्तं विद्धि ज्ञानगुणं मनः ।प्रज्ञाकरणसंयुक्तं ततो बुद्धिः प्रवर्तते ॥ १ ॥

Segmented

मनुः उवाच ज्ञानम् ज्ञेय-अभिनिर्वृत्तम् विद्धि ज्ञान-गुणम् मनः प्रज्ञा-करण-संयुक्तम् ततो बुद्धिः प्रवर्तते

Analysis

Word Lemma Parse
मनुः मनु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
ज्ञेय ज्ञा pos=va,comp=y,f=krtya
अभिनिर्वृत्तम् अभिनिर्वृत् pos=va,g=n,c=2,n=s,f=part
विद्धि विद् pos=v,p=2,n=s,l=lot
ज्ञान ज्ञान pos=n,comp=y
गुणम् गुण pos=n,g=n,c=2,n=s
मनः मनस् pos=n,g=n,c=2,n=s
प्रज्ञा प्रज्ञा pos=n,comp=y
करण करण pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
ततो ततस् pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat