Original

प्रसृतैरिन्द्रियैर्दुःखी तैरेव नियतैः सुखी ।तस्मादिन्द्रियरूपेभ्यो यच्छेदात्मानमात्मना ॥ ९ ॥

Segmented

प्रसृतैः इन्द्रियैः दुःखी तैः एव नियतैः सुखी तस्माद् इन्द्रिय-रूपेभ्यः यच्छेद् आत्मानम् आत्मना

Analysis

Word Lemma Parse
प्रसृतैः प्रसृ pos=va,g=n,c=3,n=p,f=part
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
दुःखी दुःखिन् pos=a,g=m,c=1,n=s
तैः तद् pos=n,g=n,c=3,n=p
एव एव pos=i
नियतैः नियम् pos=va,g=n,c=3,n=p,f=part
सुखी सुखिन् pos=a,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
रूपेभ्यः रूप pos=n,g=n,c=5,n=p
यच्छेद् यम् pos=v,p=3,n=s,l=vidhilin
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s