Original

ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः ।अथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि ॥ ८ ॥

Segmented

ज्ञानम् उत्पद्यते पुंसाम् क्षयात् पापस्य कर्मणः अथ आदर्श-तल-प्रख्ये पश्यति आत्मानम् आत्मनि

Analysis

Word Lemma Parse
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
क्षयात् क्षय pos=n,g=m,c=5,n=s
पापस्य पाप pos=a,g=n,c=6,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
अथ अथ pos=i
आदर्श आदर्श pos=n,comp=y
तल तल pos=n,comp=y
प्रख्ये प्रख्या pos=n,g=m,c=7,n=s
पश्यति पश् pos=v,p=3,n=s,l=lat
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s