Original

तर्षच्छेदो न भवति पुरुषस्येह कल्मषात् ।निवर्तते तथा तर्षः पापमन्तं गतं यथा ॥ ६ ॥

Segmented

तर्ष-छेदः न भवति पुरुषस्य इह कल्मषात् निवर्तते तथा तर्षः पापम् अन्तम् गतम् यथा

Analysis

Word Lemma Parse
तर्ष तर्ष pos=n,comp=y
छेदः छेद pos=n,g=m,c=1,n=s
pos=i
भवति भू pos=v,p=3,n=s,l=lat
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
इह इह pos=i
कल्मषात् कल्मष pos=n,g=n,c=5,n=s
निवर्तते निवृत् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
तर्षः तर्ष pos=n,g=m,c=1,n=s
पापम् पाप pos=n,g=n,c=1,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i