Original

इन्द्रियैर्मनसः सिद्धिर्न बुद्धिं बुध्यते मनः ।न बुद्धिर्बुध्यतेऽव्यक्तं सूक्ष्मस्त्वेतानि पश्यति ॥ २० ॥

Segmented

इन्द्रियैः मनसः सिद्धिः न बुद्धिम् बुध्यते मनः न बुद्धिः बुध्यते ऽव्यक्तम् सूक्ष्मः तु एतानि पश्यति

Analysis

Word Lemma Parse
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
मनसः मनस् pos=n,g=n,c=6,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
pos=i
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
बुध्यते बुध् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s
pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
बुध्यते बुध् pos=v,p=3,n=s,l=lat
ऽव्यक्तम् अव्यक्त pos=n,g=n,c=2,n=s
सूक्ष्मः सूक्ष्म pos=a,g=m,c=1,n=s
तु तु pos=i
एतानि एतद् pos=n,g=n,c=2,n=p
पश्यति दृश् pos=v,p=3,n=s,l=lat