Original

यथाम्भसि प्रसन्ने तु रूपं पश्यति चक्षुषा ।तद्वत्प्रसन्नेन्द्रियवाञ्ज्ञेयं ज्ञानेन पश्यति ॥ २ ॥

Segmented

यथा अम्भसि प्रसन्ने तु रूपम् पश्यति चक्षुषा तद्वत् प्रसन्न-इन्द्रियवान् ज्ञेयम् ज्ञानेन पश्यति

Analysis

Word Lemma Parse
यथा यथा pos=i
अम्भसि अम्भस् pos=n,g=n,c=7,n=s
प्रसन्ने प्रसद् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
रूपम् रूप pos=n,g=n,c=2,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
तद्वत् तद्वत् pos=i
प्रसन्न प्रसद् pos=va,comp=y,f=part
इन्द्रियवान् इन्द्रियवत् pos=a,g=m,c=1,n=s
ज्ञेयम् ज्ञा pos=va,g=n,c=2,n=s,f=krtya
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat