Original

मनस्याकृतयो मग्ना मनस्त्वतिगतं मतिम् ।मतिस्त्वतिगता ज्ञानं ज्ञानं त्वभिगतं परम् ॥ १९ ॥

Segmented

मनसि आकृत्यः मग्ना मनः तु अतिगतम् मतिम् मतिः तु अतिगता ज्ञानम् ज्ञानम् तु अभिगतम् परम्

Analysis

Word Lemma Parse
मनसि मनस् pos=n,g=n,c=7,n=s
आकृत्यः आकृति pos=n,g=f,c=1,n=p
मग्ना मज्ज् pos=va,g=f,c=1,n=p,f=part
मनः मनस् pos=n,g=n,c=1,n=s
तु तु pos=i
अतिगतम् अतिगम् pos=va,g=n,c=1,n=s,f=part
मतिम् मति pos=n,g=f,c=2,n=s
मतिः मति pos=n,g=f,c=1,n=s
तु तु pos=i
अतिगता अतिगम् pos=va,g=f,c=1,n=s,f=part
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
तु तु pos=i
अभिगतम् अभिगम् pos=va,g=n,c=1,n=s,f=part
परम् पर pos=n,g=n,c=2,n=s