Original

अस्पर्शनमशृण्वानमनास्वादमदर्शनम् ।अघ्राणमवितर्कं च सत्त्वं प्रविशते परम् ॥ १८ ॥

Segmented

अस्पर्शनम् अशृण्वानम् अनास्वादम् अदर्शनम् अघ्राणम् अवितर्कम् च सत्त्वम् प्रविशते परम्

Analysis

Word Lemma Parse
अस्पर्शनम् अस्पर्शन pos=n,g=n,c=2,n=s
अशृण्वानम् अशृण्वान pos=a,g=n,c=2,n=s
अनास्वादम् अनास्वाद pos=n,g=m,c=2,n=s
अदर्शनम् अदर्शन pos=n,g=n,c=2,n=s
अघ्राणम् अघ्राण pos=n,g=n,c=2,n=s
अवितर्कम् अवितर्क pos=n,g=m,c=2,n=s
pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
प्रविशते प्रविश् pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=n,c=1,n=s