Original

विषया विनिवर्तन्ते निराहारस्य देहिनः ।रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ १६ ॥

Segmented

विषया विनिवर्तन्ते निराहारस्य देहिनः रस-वर्जम् रसो अपि अस्य परम् दृष्ट्वा निवर्तते

Analysis

Word Lemma Parse
विषया विषय pos=n,g=m,c=1,n=p
विनिवर्तन्ते विनिवृत् pos=v,p=3,n=p,l=lat
निराहारस्य निराहार pos=a,g=m,c=6,n=s
देहिनः देहिन् pos=n,g=m,c=6,n=s
रस रस pos=n,comp=y
वर्जम् वर्जम् pos=i
रसो रस pos=n,g=m,c=1,n=s
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
परम् पर pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
निवर्तते निवृत् pos=v,p=3,n=s,l=lat