Original

अन्तरात्मा तथा देहमाविश्येन्द्रियरश्मिभिः ।प्राप्येन्द्रियगुणान्पञ्च सोऽस्तमावृत्य गच्छति ॥ १४ ॥

Segmented

अन्तरात्मा तथा देहम् आविश्य इन्द्रिय-रश्मिभिः प्राप्य इन्द्रिय-गुणान् पञ्च सो ऽस्तम् आवृत्य गच्छति

Analysis

Word Lemma Parse
अन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s
तथा तथा pos=i
देहम् देह pos=n,g=m,c=2,n=s
आविश्य आविश् pos=vi
इन्द्रिय इन्द्रिय pos=n,comp=y
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
प्राप्य प्राप् pos=vi
इन्द्रिय इन्द्रिय pos=n,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽस्तम् अस्त pos=n,g=m,c=2,n=s
आवृत्य आवृत् pos=vi
गच्छति गम् pos=v,p=3,n=s,l=lat