Original

उद्यन्हि सविता यद्वत्सृजते रश्मिमण्डलम् ।स एवास्तमुपागच्छंस्तदेवात्मनि यच्छति ॥ १३ ॥

Segmented

उद्यन् हि सविता यद्वत् सृजते रश्मि-मण्डलम् स एव अस्तम् उपागच्छन् तत् एव आत्मनि यच्छति

Analysis

Word Lemma Parse
उद्यन् उदि pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
सविता सवितृ pos=n,g=m,c=1,n=s
यद्वत् यद्वत् pos=i
सृजते सृज् pos=v,p=3,n=s,l=lat
रश्मि रश्मि pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
उपागच्छन् उपगम् pos=v,p=3,n=p,l=lan
तत् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
यच्छति यम् pos=v,p=3,n=s,l=lat