Original

यस्तांस्त्यजति शब्दादीन्सर्वाश्च व्यक्तयस्तथा ।विमुञ्चत्याकृतिग्रामांस्तान्मुक्त्वामृतमश्नुते ॥ १२ ॥

Segmented

यः तान् त्यजति शब्द-आदीन् सर्वाः च व्यक्तयः तथा विमुञ्चति आकृति-ग्रामान् तान् मुक्त्वा अमृतम् अश्नुते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
त्यजति त्यज् pos=v,p=3,n=s,l=lat
शब्द शब्द pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
pos=i
व्यक्तयः व्यक्ति pos=n,g=f,c=1,n=p
तथा तथा pos=i
विमुञ्चति विमुच् pos=v,p=3,n=s,l=lat
आकृति आकृति pos=n,comp=y
ग्रामान् ग्राम pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
मुक्त्वा मुच् pos=vi
अमृतम् अमृत pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat