Original

अव्यक्तात्प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः ।मनः श्रोत्रादिभिर्युक्तं शब्दादीन्साधु पश्यति ॥ ११ ॥

Segmented

अव्यक्तात् प्रसृतम् ज्ञानम् ततो बुद्धिः ततस् मनः मनः श्रोत्र-आदिभिः युक्तम् शब्द-आदीन् साधु पश्यति

Analysis

Word Lemma Parse
अव्यक्तात् अव्यक्त pos=n,g=n,c=5,n=s
प्रसृतम् प्रसृ pos=va,g=n,c=1,n=s,f=part
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
ततो ततस् pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
ततस् ततस् pos=i
मनः मनस् pos=n,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
श्रोत्र श्रोत्र pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
शब्द शब्द pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
साधु साधु pos=a,g=n,c=2,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat