Original

इन्द्रियेभ्यो मनः पूर्वं बुद्धिः परतरा ततः ।बुद्धेः परतरं ज्ञानं ज्ञानात्परतरं परम् ॥ १० ॥

Segmented

इन्द्रियेभ्यो मनः पूर्वम् बुद्धिः परतरा ततः बुद्धेः परतरम् ज्ञानम् ज्ञानात् परतरम् परम्

Analysis

Word Lemma Parse
इन्द्रियेभ्यो इन्द्रिय pos=n,g=n,c=5,n=p
मनः मनस् pos=n,g=n,c=1,n=s
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
परतरा परतर pos=a,g=f,c=1,n=s
ततः ततस् pos=i
बुद्धेः बुद्धि pos=n,g=f,c=6,n=s
परतरम् परतर pos=a,g=n,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
ज्ञानात् ज्ञान pos=n,g=n,c=5,n=s
परतरम् परतर pos=a,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s