Original

मनुरुवाच ।यथा व्यक्तमिदं शेते स्वप्ने चरति चेतनम् ।ज्ञानमिन्द्रियसंयुक्तं तद्वत्प्रेत्य भवाभवौ ॥ १ ॥

Segmented

मनुः उवाच यथा व्यक्तम् इदम् शेते स्वप्ने चरति चेतनम् ज्ञानम् इन्द्रिय-संयुक्तम् तद्वत् प्रेत्य भव-अभवौ

Analysis

Word Lemma Parse
मनुः मनु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
स्वप्ने स्वप्न pos=n,g=m,c=7,n=s
चरति चर् pos=v,p=3,n=s,l=lat
चेतनम् चेतन pos=a,g=n,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
इन्द्रिय इन्द्रिय pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
तद्वत् तद्वत् pos=i
प्रेत्य प्रे pos=vi
भव भव pos=n,comp=y
अभवौ अभव pos=n,g=m,c=1,n=d