Original

यथा च कश्चित्सुकृतैर्मनुष्यः शुभाशुभं प्राप्नुतेऽथाविरोधात् ।एवं शरीरेषु शुभाशुभेषु स्वकर्मजैर्ज्ञानमिदं निबद्धम् ॥ ८ ॥

Segmented

यथा च कश्चित् सुकृतैः मनुष्यः शुभ-अशुभम् प्राप्नुते अथ अविरोधात् एवम् शरीरेषु शुभ-अशुभेषु स्व-कर्म-जैः ज्ञानम् इदम् निबद्धम्

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
सुकृतैः सुकृत pos=n,g=n,c=3,n=p
मनुष्यः मनुष्य pos=n,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=2,n=s
प्राप्नुते प्राप् pos=v,p=3,n=s,l=lat
अथ अथ pos=i
अविरोधात् अविरोध pos=n,g=m,c=5,n=s
एवम् एवम् pos=i
शरीरेषु शरीर pos=n,g=n,c=7,n=p
शुभ शुभ pos=a,comp=y
अशुभेषु अशुभ pos=a,g=n,c=7,n=p
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
जैः pos=a,g=n,c=3,n=p
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
निबद्धम् निबन्ध् pos=va,g=n,c=1,n=s,f=part