Original

यच्चाभिभूः साधकं व्यापकं च यन्मन्त्रवच्छंस्यते चैव लोके ।यः सर्वहेतुः परमार्थकारी तत्कारणं कार्यमतो यदन्यत् ॥ ७ ॥

Segmented

यच् चाभिभूः साधकम् व्यापकम् च एव यन्मन्त्रवच्छंस्यते यः सर्व-हेतुः परम-अर्थ-कारी तत् कारणम् कार्यम् अतो यद् अन्यत्

Analysis

Word Lemma Parse
यच् यद् pos=n,g=n,c=1,n=s
चाभिभूः साधक pos=a,g=n,c=1,n=s
साधकम् व्यापक pos=a,g=n,c=1,n=s
व्यापकम् pos=i
pos=i
एव एव pos=i
यन्मन्त्रवच्छंस्यते लोक pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
हेतुः हेतु pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
कारी कारिन् pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
अतो अतस् pos=i
यद् यद् pos=n,g=n,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s