Original

यतो गृहीत्वा हि करोति यच्च यस्मिंश्च तामारभते प्रवृत्तिम् ।यस्मिंश्च यद्येन च यश्च कर्ता तत्कारणं तं समुपायमाहुः ॥ ६ ॥

Segmented

यतो गृहीत्वा हि करोति यत् च यस्मिन् च ताम् आरभते प्रवृत्तिम् यस्मिन् च यद् येन च यः च कर्ता तत् कारणम् तम् समुपायम् आहुः

Analysis

Word Lemma Parse
यतो यतस् pos=i
गृहीत्वा ग्रह् pos=vi
हि हि pos=i
करोति कृ pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=2,n=s
pos=i
यस्मिन् यद् pos=n,g=n,c=7,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
आरभते आरभ् pos=v,p=3,n=s,l=lat
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
यस्मिन् यद् pos=n,g=n,c=7,n=s
pos=i
यद् यद् pos=n,g=n,c=2,n=s
येन यद् pos=n,g=n,c=3,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
कर्ता कृ pos=v,p=3,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
कारणम् कारण pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
समुपायम् समुपाय pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit