Original

निवर्तयित्वा रसनं रसेभ्यो घ्राणं च गन्धाच्छ्रवणे च शब्दात् ।स्पर्शात्तनुं रूपगुणात्तु चक्षुस्ततः परं पश्यति स्वं स्वभावम् ॥ ५ ॥

Segmented

निवर्तयित्वा रसनम् रसेभ्यो घ्राणम् च गन्धतः श्रवणे च शब्दात् स्पर्शात् तनुम् रूप-गुणात् तु चक्षुस् ततः परम् पश्यति स्वम् स्वभावम्

Analysis

Word Lemma Parse
निवर्तयित्वा निवर्तय् pos=vi
रसनम् रसन pos=n,g=n,c=2,n=s
रसेभ्यो रस pos=n,g=m,c=5,n=p
घ्राणम् घ्राण pos=n,g=n,c=2,n=s
pos=i
गन्धतः गन्ध pos=n,g=m,c=5,n=s
श्रवणे श्रवण pos=n,g=n,c=2,n=d
pos=i
शब्दात् शब्द pos=n,g=m,c=5,n=s
स्पर्शात् स्पर्श pos=n,g=m,c=5,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
रूप रूप pos=n,comp=y
गुणात् गुण pos=n,g=m,c=5,n=s
तु तु pos=i
चक्षुस् चक्षुस् pos=n,g=n,c=2,n=s
ततः ततस् pos=i
परम् परम् pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
स्वम् स्व pos=a,g=m,c=2,n=s
स्वभावम् स्वभाव pos=n,g=m,c=2,n=s