Original

स्पर्शं तनुर्वेद रसं तु जिह्वा घ्राणं च गन्धाञ्श्रवणे च शब्दान् ।रूपाणि चक्षुर्न च तत्परं यद्गृह्णन्त्यनध्यात्मविदो मनुष्याः ॥ ४ ॥

Segmented

स्पर्शम् तनुः वेद रसम् तु जिह्वा घ्राणम् च गन्धाञ् श्रवणे च शब्दान् रूपाणि चक्षुः न च तद्-परम् यद् गृह्णन्ति अनध्यात्मविद् मनुष्याः

Analysis

Word Lemma Parse
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
तनुः तनु pos=n,g=f,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
रसम् रस pos=n,g=m,c=2,n=s
तु तु pos=i
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
घ्राणम् घ्राण pos=n,g=n,c=1,n=s
pos=i
गन्धाञ् गन्ध pos=n,g=m,c=2,n=p
श्रवणे श्रवण pos=n,g=n,c=1,n=d
pos=i
शब्दान् शब्द pos=n,g=m,c=2,n=p
रूपाणि रूप pos=n,g=n,c=2,n=p
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
pos=i
pos=i
तद् तद् pos=n,comp=y
परम् पर pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
गृह्णन्ति ग्रह् pos=v,p=3,n=p,l=lat
अनध्यात्मविद् अनध्यात्मविद् pos=a,g=m,c=1,n=p
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p