Original

नोष्णं न शीतं मृदु नापि तीक्ष्णं नाम्लं कषायं मधुरं न तिक्तम् ।न शब्दवन्नापि च गन्धवत्तन्न रूपवत्तत्परमस्वभावम् ॥ ३ ॥

Segmented

न उष्णम् न शीतम् मृदु न अपि तीक्ष्णम् न अम्लम् कषायम् मधुरम् न तिक्तम् न शब्दवत् न अपि च गन्धवत् तन् न रूपवत् तत् परम-स्वभावम्

Analysis

Word Lemma Parse
pos=i
उष्णम् उष्ण pos=a,g=n,c=1,n=s
pos=i
शीतम् शीत pos=a,g=n,c=1,n=s
मृदु मृदु pos=a,g=n,c=1,n=s
pos=i
अपि अपि pos=i
तीक्ष्णम् तीक्ष्ण pos=a,g=n,c=1,n=s
pos=i
अम्लम् अम्ल pos=a,g=n,c=1,n=s
कषायम् कषाय pos=a,g=n,c=1,n=s
मधुरम् मधुर pos=a,g=n,c=1,n=s
pos=i
तिक्तम् तिक्त pos=a,g=n,c=1,n=s
pos=i
शब्दवत् शब्दवत् pos=a,g=n,c=1,n=s
pos=i
अपि अपि pos=i
pos=i
गन्धवत् गन्धवत् pos=a,g=n,c=1,n=s
तन् तद् pos=n,g=n,c=1,n=s
pos=i
रूपवत् रूपवत् pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
परम परम pos=a,comp=y
स्वभावम् स्वभाव pos=n,g=n,c=1,n=s